वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: अवस्युरात्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

अ꣣त्या꣡या꣢तमश्विना ति꣣रो꣡ विश्वा꣢꣯ अ꣣ह꣡ꣳ सना꣢꣯ । द꣢स्रा꣣ हि꣡र꣢ण्यवर्तनी꣣ सु꣡षु꣢म्णा꣣ सि꣡न्धु꣢वाहसा꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अत्यायातमश्विना तिरो विश्वा अहꣳ सना । दस्रा हिरण्यवर्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतꣳ हवम् ॥१७४४॥

मन्त्र उच्चारण
पद पाठ

अ꣣त्या꣡या꣢तम् । अ꣣ति । आ꣡या꣢꣯तम् । अ꣣श्विना । तिरः꣢ । वि꣡श्वाः꣢꣯ । अ꣣ह꣢म् । स꣡ना꣢꣯ । द꣡स्रा꣢꣯ । हि꣡र꣢꣯ण्यवर्तनी । हि꣡र꣢꣯ण्य । व꣣र्तनीइ꣡ति꣢ । सु꣡षु꣢꣯म्णा । सु । सु꣣म्ना । सि꣡न्धु꣢꣯वाहसा । सि꣡न्धु꣢꣯ । वा꣣हसा । मा꣢ध्वी꣢꣯इ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1744 | (कौथोम) 8 » 3 » 12 » 2 | (रानायाणीय) 19 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर योगाभ्यास का विषय है।

पदार्थान्वयभाषाः -

हे (अश्विना) योग के अध्यापक और योग-क्रिया के प्रशिक्षक ! तुम दोनों (अत्यायातम्) विघ्नों को दूर करके हमें योग सिखाने के लिए आओ ! मैं भी योग सीखने के लिए (सना) सदा (विश्वाः) सब बाधाओं को (तिरः) तिरस्कृत कर देता हूँ। हे (दस्रा) योग-विघ्नों को नष्ट करनेवाले, (हिरण्यवर्तनी) प्रशस्त मार्ग का अवलम्बन करनेवाले, (सुषुम्णा) उत्कृष्ट सुख देनेवाले, (सिन्धुवाहसा) ज्ञान की नदियों को बहानेवाले, (माध्वी) प्राणों की मधुविद्या जाननेवाले योग के अध्यापक और योग-प्रशिक्षको ! तुम दोनों (मम) मुझ योग-जिज्ञासु की (हवम्) पुकार को (श्रुतम्) सुनो ॥२॥

भावार्थभाषाः -

वे ही योग के अध्यापक और योग-प्रशिक्षक प्रशस्त माने जाते हैं, जो योगमार्ग में आये हुए व्याधि, स्त्यान, संशय, आलस्य आदि विघ्नों को सरल विधि से दूर करना सिखाते हैं और मधुविद्या नामक प्राणविद्या को देने में तथा अष्टाङ्ग योग के प्रशिक्षण में चतुर होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि योगाभ्यासविषयमाह।

पदार्थान्वयभाषाः -

हे (अश्विना) योगाध्यापकयोगक्रियाप्रशिक्षकौ ! (अत्यायातम्) इतराणि कार्याण्यतिक्रम्य अस्मान् योगं शिक्षयितुम् आगच्छतम्। अहमपि योगं शिक्षितुम् (सना) सदा (विश्वाः) सर्वाः बाधाः (तिरः) तिरस्करोमि। हे (दस्रा) योगविघ्नानाम् उपक्षेतारौ, (हिरण्यवर्तनी) योगविद्याप्रशिक्षणे प्रशस्तमार्गावलम्बिनौ, (सुषुम्णा) सुसुम्नौ, शोभनं सुम्नं सुखं याभ्यां तौ सुप्रशस्तानन्ददातारौ, (सिन्धुवाहसा) ज्ञाननदीनां वाहकौ, (माध्वी) प्राणानां मधुविद्याविदौ योगाध्यापकयोगप्रशिक्षकौ ! युवाम् (मम) योगजिज्ञासोः (हवम्) आह्वानम् (श्रुतम्) शृणुतम्। [अत्र ‘दस्रा’, ‘सुषुम्णा’, ‘माध्वी’ इति सम्बोधनान्तेषु पदेषु पादादित्वात् षाष्ठेनाद्युदात्तत्वम्। ततः परं ‘हिरण्यवर्तनी’, ‘सिन्धुवाहसा’ इत्यत्रापि ‘आमन्त्रितं पूर्वमविद्यमानवत्’ अ० ८।१।७२ इति पूर्वामन्त्रितस्याविद्यमानत्वात् पादादित्वे सति षाष्ठेनाद्युदात्तत्वममेव, न त्वाष्टमिकेन निघात इति ज्ञेयम्] ॥२॥२

भावार्थभाषाः -

तावेव योगाध्यापकयोगप्रशिक्षकौ प्रशस्तौ मन्येते यौ योगमार्गे समागतान् व्याधिस्त्यानसंशयालस्यादीन् विघ्नान् सरलेन विधिना दूरीकर्तुं शिक्षयतोऽपि च मधुविद्याख्यायाः प्राणविद्यायाः प्रदानेऽष्टाङ्गयोगप्रशिक्षणे च निपुणौ भवतः ॥२॥